諸惡莫作
眾善奉行
自淨其意
是諸佛教

巴利文版本

sabbapāpassa akaraṇaṃ
kusalassa upasampadā
sacittapariyodapanaṃ
etaṃ bhuddhāna sāsanaṃ

泰文拼讀的巴利文版本

สพฺพปาปสฺส อกรณํ
กุสลสฺสูปสมฺปทา
สจิตฺตปริโยทปนํ
เอตํ พุทฺธาน สาสนํ

學習筆記

  • sabbapāpassa = sabba (所有) + pāpa (惡) + -assa (M. Sg. Gen.)
  • upasampadā 是什麼意思?為什麼是善之具足?
  • pariyodapanaṃ 來自 pariyodapeti (dapeti: dā的causative) + ana (Nominal deriavative)
  • sacittapariyodapanaṃ = sa (自己的; Sk. sva) + citta (心) + pariyodapanaṃ (澄淨)

梵文版本

sarvapāpasyākaraṇaṃ
kuśalasyopasaṃpadaḥ
svacittaparyavadanam
etad buddhasya śāsanam

梵文版

Udāna-varga 28: Pāpa-varga (〈優陀那品〉第二十八:惡行品)

sarvapāpasyākaraṇaṃ

sarva-pāpasya-akaraṇaṃ

所有-惡的-不造作

諸惡莫作

kuśalasyopasaṃpadaḥ

kuśala-upasaṃpadaḥ

善-{to reach, obtain}

眾善奉行

svacittaparyavadanam

sva-citta-paryavadanam

自己-心-清淨

自淨其意

etad buddhasya śāsanam

etad buddhasya śāsanam

這 佛的 {√śās + ana}

是諸佛教