本課程使用的教科書 The Joy of Sanskrit (Taylor & Scotellaro 2014),以及老師自己所給的佛教梵文經典。

W1 2020-9-18

अभ्यासो न हि त्यक्तव्यो अभ्यासो हि परं बलम्

abhyāso na hi tyaktavyo abhyāso hi paraṃ balam

反覆練習 否定 強調 應被放棄的 反覆練習 強調 至高 力量

M.SG.NOM. NEG. Par. FPP. M.SG.NOM. Par. N.SG.NOM. N.SG.NOM.

反覆練習是不應被放棄的,反覆練習是至高的力量;

अनभ्यासे विषं विद्या अजीर्ने अजीर्णे विषम्

abhyāse viṣaṃ vidyā ajīrṇe bhojanaṃ viṣam

於不反覆練習 毒 知識 於不消化 食物 毒

M.SG.LOC. N.SG.NOM. F.SG.NOM. M.SG.LOC. N.SG.NOM. N.SG.NOM.

知識於不反覆練習時是毒藥,食物於不消化時是毒藥。

नमो नमः

namo namaḥ

你好!

भवतः नाम किम्

bhavataḥ nāma kim

M.SG.GEN. M.SG.NOM. M.SG.NOM.

bhavant的屬格 {} {}

您叫什麼名字?(您的名字是什麼?)(對男生)

भवत्याः नाम किम्

bhavatyāḥ nāma kim

F.SG.GEN. M.SG.NOM. M.SG.NOM.

bhavantī {} {}

您叫什麼名字?(對女生)

मम नाम ...

mama nāma ...

1.SG.GEN. M.SG.NOM.

我的名字是...

भवतः कुशलम् अस्ति वा

bhavataḥ kuśalam asti vā

M.SG.GEN. N.SG.NOM. 3.SG.PRES.

bhavant {} {}

您好嗎?(對男生)

भवतः कुशलम् अस्ति वा

bhavataḥ kuśalam asti vā

M.SG.GEN. N.SG.NOM. 3.SG.PRES.

bhavant {} {}

您好嗎?(對男生)

W4-5

心經

W6 2020-10-23

Dharma-kāya-gāthā 〈法身偈〉

ye dharmā hetu-prabhavā
hetuṃ teṣāṃ tathāgato hy avadat
teṣāṃ ca yo nirodha
evaṃ-vādī mahā-śramaṇaḥ

舉凡諸法乃從因素而產生,如來即解說諸法之因素,
與諸法之熄滅;偉大的沙門即如此宣說。

單字:

  • kāya: 由多樣所造成的集合
    • Dharma-kāya 不應理解為 kāya of dharma,而應理解為 dharma as kāya
  • hetu: 因
  • prabhavā: pra- 朝向 + √bhu 存在 + guṇa + -a 名詞化結尾
  • teṣāṃ: Pron. M/N. PL. GEN. 在此表示 hetuṃ of dhārmāḥ,因此 teṣāṃ 與 dhārmāḥ 同性數格。
  • avadat: √vad 的 Imp. 3. SG.
  • nirodha: ni 熄滅 + √rudh 阻礙, 障礙 + guṇa + -a 名詞化詞尾
    • 熄滅不是破滅(vyaya)
    • 熄滅是找到開關後,把他關掉
  • śramaṇaḥ: 沙門, 隱遁者, 修行者 (巴利: samaṇa)
  • vādī: 提倡者, 講說者, 宣說者 (基本型為-in的陽性名詞, 單數主格為 -ī)
    • e.g. 說一切有部: Sarvāstivādin

本偈參考資料:

Anitya-gāthā

anityā bata saṃskārā
utpāda-vyaya-dharmiṇaḥ
utpadya, hi nirudhyante
teṣāṃ vyupaśamaḥ sukham

單字:

  • saṃskārā: saṃ + √kṛ 行為, 造作 + -a 名詞化詞尾 + 複數
    • 理解「行」的方式:由背後眾多條件所成的、由複合的成分所組成的
  • vyaya: 壞滅, 破壞.
    • √i 去, 行進 + guna => e
    • e + -a 名詞化字尾 => aya
    • vi- 拆散 + aya => vyaya
  • dharmiṇaḥ: dharma + -ina
  • utpadya: Abs.
  • nirudhyante: Cl 7. Ā. 3. PL.
  • vyupaśamaḥ: vi- + upa- + √śam 止息

留言與分享

  • 第 1 頁 共 1 頁
作者的圖片

puerdon

學習筆記 / 資源整理 / 雜物堆放


語言學研究