諸惡莫作
眾善奉行
自淨其意
是諸佛教
梵文入門與習題分析(吳汝鈞, 2017)
基本資訊
書名:梵文入門與習題分析
作者:吳汝鈞
出版社:台灣學生書局
介紹
這本書基本上是根據 George L. Hart (1984) 的 A Rapid Sanskrit Method 編寫的,我自己對照了 Hart (1984) 和吳老師的這本書,可以看到在目錄的結構上也分常吻合原書的內容編排方式。因此可以把這本《梵文入門與習題分析》看做是 A Rapid Sanskrit Method 的中文版再加上編者自己的整理,對於比較想閱讀中文的朋友應該比較適合。
除此之外,這本書最珍貴的地方在於附在課本後面的習題分析,學梵語需要進行大量的分析練習才能熟練,有了詳細的習題分析,自學者也能從中得到很大的幫助。
這本書要說不足的地方,應該是一開始對於梵語發音的介紹著墨過少,如果是第一次接觸梵語的人可能會覺得,都還沒熟悉梵文字母和發音,怎麼一下子就進到了文法講解。所以最好是要先有簡單的發音知識再來讀這本書比較好。本書沒有使用天城體,而是直接使用拉丁字母拼寫梵文。
內連音出現在詞內,例如一個動詞詞根要加上-ta
形成過去被動分詞時,動詞詞根的尾音和-t
可能就會產生內連音。
-t 的內連音
使用場景:
- 不定式 (Inf.): 動詞詞根 + -tum
- 過去被動分詞 (P.P.P): 動詞詞根 + -ta
- Absolutive: 動詞詞根 + -tvā
原則一:動詞詞根的末子音要盡量接近t
的發音特徵
由於 t
是一個無聲不送氣的子音 [-voiced][-aspirated]
,所以當動詞詞根原本的末子音是有聲時,就要變成無聲;原本的末子音是送氣時,就要變成不送氣。
例如:
- d > t: chid -> chittvā
特殊規則:動詞詞根的末子音是有聲有送氣
時 (jh, ḍh, dh, bh, h)
s -> ṣ (Ruki)
使用場景:名詞複數位格 (-su)
n -> ṇ (Ruki)
使用場景:陽性, 中性 -a 名詞單數具格 (-ena)
請參考 LipikaIME,可以輸入天城體,也可以輸入IPA。並提供多個Transliteration的轉換。
本課程使用的教科書 The Joy of Sanskrit (Taylor & Scotellaro 2014),以及老師自己所給的佛教梵文經典。
W1 2020-9-18
अभ्यासो
abhyāso
反覆練習
M.SG.NOM.
न
na
否定
NEG.
हि
hi
強調
Par.
त्यक्तव्यो
tyaktavyo
應被放棄的
FPP.
अभ्यासो
abhyāso
反覆練習
M.SG.NOM.
हि
hi
強調
Par.
परं
paraṃ
至高
N.SG.NOM.
बलम्
balam
力量
N.SG.NOM.
अभ्यासो न हि त्यक्तव्यो अभ्यासो हि परं बलम्
abhyāso na hi tyaktavyo abhyāso hi paraṃ balam
反覆練習 否定 強調 應被放棄的 反覆練習 強調 至高 力量
M.SG.NOM. NEG. Par. FPP. M.SG.NOM. Par. N.SG.NOM. N.SG.NOM.
反覆練習是不應被放棄的,反覆練習是至高的力量;
अनभ्यासे
abhyāse
於不反覆練習
M.SG.LOC.
विषं
viṣaṃ
毒
N.SG.NOM.
विद्या
vidyā
知識
F.SG.NOM.
अजीर्ने
ajīrṇe
於不消化
M.SG.LOC.
अजीर्णे
bhojanaṃ
食物
N.SG.NOM.
विषम्
viṣam
毒
N.SG.NOM.
अनभ्यासे विषं विद्या अजीर्ने अजीर्णे विषम्
abhyāse viṣaṃ vidyā ajīrṇe bhojanaṃ viṣam
於不反覆練習 毒 知識 於不消化 食物 毒
M.SG.LOC. N.SG.NOM. F.SG.NOM. M.SG.LOC. N.SG.NOM. N.SG.NOM.
知識於不反覆練習時是毒藥,食物於不消化時是毒藥。
नमो
namo
नमः
namaḥ
नमो नमः
namo namaḥ
你好!
भवतः
bhavataḥ
M.SG.GEN.
bhavant的屬格
नाम
nāma
M.SG.NOM.
किम्
kim
M.SG.NOM.
भवतः नाम किम्
bhavataḥ nāma kim
M.SG.GEN. M.SG.NOM. M.SG.NOM.
bhavant的屬格 {} {}
您叫什麼名字?(您的名字是什麼?)(對男生)
भवत्याः
bhavatyāḥ
F.SG.GEN.
bhavantī
नाम
nāma
M.SG.NOM.
किम्
kim
M.SG.NOM.
भवत्याः नाम किम्
bhavatyāḥ nāma kim
F.SG.GEN. M.SG.NOM. M.SG.NOM.
bhavantī {} {}
您叫什麼名字?(對女生)
मम
mama
1.SG.GEN.
नाम
nāma
M.SG.NOM.
...
...
मम नाम ...
mama nāma ...
1.SG.GEN. M.SG.NOM.
我的名字是...
भवतः
bhavataḥ
M.SG.GEN.
bhavant
कुशलम्
kuśalam
N.SG.NOM.
अस्ति
asti
3.SG.PRES.
वा
vā
भवतः कुशलम् अस्ति वा
bhavataḥ kuśalam asti vā
M.SG.GEN. N.SG.NOM. 3.SG.PRES.
bhavant {} {}
您好嗎?(對男生)
भवतः
bhavataḥ
M.SG.GEN.
bhavant
कुशलम्
kuśalam
N.SG.NOM.
अस्ति
asti
3.SG.PRES.
वा
vā
भवतः कुशलम् अस्ति वा
bhavataḥ kuśalam asti vā
M.SG.GEN. N.SG.NOM. 3.SG.PRES.
bhavant {} {}
您好嗎?(對男生)
W4-5
心經
W6 2020-10-23
Dharma-kāya-gāthā 〈法身偈〉
ye dharmā hetu-prabhavā
hetuṃ teṣāṃ tathāgato hy avadat
teṣāṃ ca yo nirodha
evaṃ-vādī mahā-śramaṇaḥ
舉凡諸法乃從因素而產生,如來即解說諸法之因素,
與諸法之熄滅;偉大的沙門即如此宣說。
單字:
- kāya: 由多樣所造成的集合
- Dharma-kāya 不應理解為 kāya of dharma,而應理解為 dharma as kāya
- hetu: 因
- prabhavā: pra- 朝向 + √bhu 存在 + guṇa + -a 名詞化結尾
- teṣāṃ: Pron. M/N. PL. GEN. 在此表示 hetuṃ of dhārmāḥ,因此 teṣāṃ 與 dhārmāḥ 同性數格。
- avadat: √vad 的 Imp. 3. SG.
- nirodha: ni 熄滅 + √rudh 阻礙, 障礙 + guṇa + -a 名詞化詞尾
- 熄滅不是破滅(vyaya)
- 熄滅是找到開關後,把他關掉
- śramaṇaḥ: 沙門, 隱遁者, 修行者 (巴利: samaṇa)
- vādī: 提倡者, 講說者, 宣說者 (基本型為-in的陽性名詞, 單數主格為 -ī)
- e.g. 說一切有部: Sarvāstivādin
本偈參考資料:
Anitya-gāthā
anityā bata saṃskārā
utpāda-vyaya-dharmiṇaḥ
utpadya, hi nirudhyante
teṣāṃ vyupaśamaḥ sukham
單字:
- saṃskārā: saṃ + √kṛ 行為, 造作 + -a 名詞化詞尾 + 複數
- 理解「行」的方式:由背後眾多條件所成的、由複合的成分所組成的
- vyaya: 壞滅, 破壞.
- √i 去, 行進 + guna => e
- e + -a 名詞化字尾 => aya
- vi- 拆散 + aya => vyaya
- dharmiṇaḥ: dharma + -ina
- utpadya: Abs.
- nirudhyante: Cl 7. Ā. 3. PL.
- vyupaśamaḥ: vi- + upa- + √śam 止息
-a 詞幹名詞
-a 詞幹名詞包含了陽性與中性名詞,
陽性
單數 | 雙數 | 複數 | |
---|---|---|---|
Nom | गजः gaj aḥ |
गजौ -au |
गजाः -āḥ |
Voc | गज gaj a |
गजौ -au |
गजाः -āḥ |
Acc | गजम् gaj am |
गजौ -au |
गजान् -ān |
Inst | गजेन gaj ena |
गजाभ्याम् -ābhyām |
गजैः -aiḥ |
Dat | गजाय gaj āya |
गजाभ्याम् -ābhyām |
गजाभ्यः -ābhyaḥ |
Abl | गजात् -gaj āt |
गजाभ्याम् -ābhyām |
गजाभ्यः -ābhyaḥ |
Gen | गजस्य -gaj asya |
गजयोः -ayoḥ |
गजानाम् -ānāḥ |
Loc | गजे -e |
गजयोः -ayoḥ |
गजेषु -eṣu |
中性
除了 Nom, Voc, Acc 這三格之外,其他的變格皆與a-詞幹陽性名詞相同。
單數 | 雙數 | 複數 | |
---|---|---|---|
Nom | वनम् -am |
वने -e |
वनानि -āni |
Voc | वनम् -am |
वने -e |
वनानि -āni |
Acc | वनम् -am |
वने -e |
वनानि -āni |
Inst | गजेन -ena |
गजाभ्याम् -ābhyām |
गजैः -aiḥ |
Dat | गजाय -āya |
गजाभ्याम् -ābhyām |
गजाभ्यः -ābhyaḥ |
Abl | गजात् -āt |
गजाभ्याम् -ābhyām |
गजाभ्यः -ābhyaḥ |
Gen | गजस्य -asya |
गजयोः -ayoḥ |
गजानाम् -ānāḥ |
Loc | गजे -e |
गजयोः -ayoḥ |
गजेषु -eṣu |
-ā 詞幹陰性名詞
除了 Nom, Voc, Acc 這三格之外,其他的變格皆與a-詞幹陽性名詞相同。
單數 | 雙數 | 複數 | |
---|---|---|---|
Nom | वनम् -am |
वने -e |
वनानि -āni |
Voc | वनम् -am |
वने -e |
वनानि -āni |
Acc | वनम् -am |
वने -e |
वनानि -āni |
Inst | गजेन -ena |
गजाभ्याम् -ābhyām |
गजैः -aiḥ |
Dat | गजाय -āya |
गजाभ्याम् -ābhyām |
गजाभ्यः -ābhyaḥ |
Abl | गजात् -āt |
गजाभ्याम् -ābhyām |
गजाभ्यः -ābhyaḥ |
Gen | गजस्य -asya |
गजयोः -ayoḥ |
गजानाम् -ānāḥ |
Loc | गजे -e |
गजयोः -ayoḥ |
गजेषु -eṣu |
參考資料
- The Cambridge Introduction To Sanskrit (2016) 一書中作者 A.M.Ruppel 所整理精美文法表格
pdf檔連結