中文梵語學習教材

分類 梵文

梵文入門與習題分析(吳汝鈞, 2017)

基本資訊

書名:梵文入門與習題分析

作者:吳汝鈞

出版社:台灣學生書局

介紹

這本書基本上是根據 George L. Hart (1984) 的 A Rapid Sanskrit Method 編寫的,我自己對照了 Hart (1984) 和吳老師的這本書,可以看到在目錄的結構上也分常吻合原書的內容編排方式。因此可以把這本《梵文入門與習題分析》看做是 A Rapid Sanskrit Method 的中文版再加上編者自己的整理,對於比較想閱讀中文的朋友應該比較適合。

除此之外,這本書最珍貴的地方在於附在課本後面的習題分析,學梵語需要進行大量的分析練習才能熟練,有了詳細的習題分析,自學者也能從中得到很大的幫助。

這本書要說不足的地方,應該是一開始對於梵語發音的介紹著墨過少,如果是第一次接觸梵語的人可能會覺得,都還沒熟悉梵文字母和發音,怎麼一下子就進到了文法講解。所以最好是要先有簡單的發音知識再來讀這本書比較好。本書沒有使用天城體,而是直接使用拉丁字母拼寫梵文。

留言與分享

內連音出現在詞內,例如一個動詞詞根要加上-ta形成過去被動分詞時,動詞詞根的尾音和-t可能就會產生內連音。

-t 的內連音

使用場景:

  • 不定式 (Inf.): 動詞詞根 + -tum
  • 過去被動分詞 (P.P.P): 動詞詞根 + -ta
  • Absolutive: 動詞詞根 + -tvā

原則一:動詞詞根的末子音要盡量接近t的發音特徵

由於 t 是一個無聲不送氣的子音 [-voiced][-aspirated] ,所以當動詞詞根原本的末子音是有聲時,就要變成無聲;原本的末子音是送氣時,就要變成不送氣。

例如:

  • d > t: chid -> chittvā

特殊規則:動詞詞根的末子音是有聲有送氣時 (jh, ḍh, dh, bh, h)

s -> ṣ (Ruki)

使用場景:名詞複數位格 (-su)

n -> ṇ (Ruki)

使用場景:陽性, 中性 -a 名詞單數具格 (-ena)

留言與分享

本課程使用的教科書 The Joy of Sanskrit (Taylor & Scotellaro 2014),以及老師自己所給的佛教梵文經典。

W1 2020-9-18

अभ्यासो न हि त्यक्तव्यो अभ्यासो हि परं बलम्

abhyāso na hi tyaktavyo abhyāso hi paraṃ balam

反覆練習 否定 強調 應被放棄的 反覆練習 強調 至高 力量

M.SG.NOM. NEG. Par. FPP. M.SG.NOM. Par. N.SG.NOM. N.SG.NOM.

反覆練習是不應被放棄的,反覆練習是至高的力量;

अनभ्यासे विषं विद्या अजीर्ने अजीर्णे विषम्

abhyāse viṣaṃ vidyā ajīrṇe bhojanaṃ viṣam

於不反覆練習 毒 知識 於不消化 食物 毒

M.SG.LOC. N.SG.NOM. F.SG.NOM. M.SG.LOC. N.SG.NOM. N.SG.NOM.

知識於不反覆練習時是毒藥,食物於不消化時是毒藥。

नमो नमः

namo namaḥ

你好!

भवतः नाम किम्

bhavataḥ nāma kim

M.SG.GEN. M.SG.NOM. M.SG.NOM.

bhavant的屬格 {} {}

您叫什麼名字?(您的名字是什麼?)(對男生)

भवत्याः नाम किम्

bhavatyāḥ nāma kim

F.SG.GEN. M.SG.NOM. M.SG.NOM.

bhavantī {} {}

您叫什麼名字?(對女生)

मम नाम ...

mama nāma ...

1.SG.GEN. M.SG.NOM.

我的名字是...

भवतः कुशलम् अस्ति वा

bhavataḥ kuśalam asti vā

M.SG.GEN. N.SG.NOM. 3.SG.PRES.

bhavant {} {}

您好嗎?(對男生)

भवतः कुशलम् अस्ति वा

bhavataḥ kuśalam asti vā

M.SG.GEN. N.SG.NOM. 3.SG.PRES.

bhavant {} {}

您好嗎?(對男生)

W4-5

心經

W6 2020-10-23

Dharma-kāya-gāthā 〈法身偈〉

ye dharmā hetu-prabhavā
hetuṃ teṣāṃ tathāgato hy avadat
teṣāṃ ca yo nirodha
evaṃ-vādī mahā-śramaṇaḥ

舉凡諸法乃從因素而產生,如來即解說諸法之因素,
與諸法之熄滅;偉大的沙門即如此宣說。

單字:

  • kāya: 由多樣所造成的集合
    • Dharma-kāya 不應理解為 kāya of dharma,而應理解為 dharma as kāya
  • hetu: 因
  • prabhavā: pra- 朝向 + √bhu 存在 + guṇa + -a 名詞化結尾
  • teṣāṃ: Pron. M/N. PL. GEN. 在此表示 hetuṃ of dhārmāḥ,因此 teṣāṃ 與 dhārmāḥ 同性數格。
  • avadat: √vad 的 Imp. 3. SG.
  • nirodha: ni 熄滅 + √rudh 阻礙, 障礙 + guṇa + -a 名詞化詞尾
    • 熄滅不是破滅(vyaya)
    • 熄滅是找到開關後,把他關掉
  • śramaṇaḥ: 沙門, 隱遁者, 修行者 (巴利: samaṇa)
  • vādī: 提倡者, 講說者, 宣說者 (基本型為-in的陽性名詞, 單數主格為 -ī)
    • e.g. 說一切有部: Sarvāstivādin

本偈參考資料:

Anitya-gāthā

anityā bata saṃskārā
utpāda-vyaya-dharmiṇaḥ
utpadya, hi nirudhyante
teṣāṃ vyupaśamaḥ sukham

單字:

  • saṃskārā: saṃ + √kṛ 行為, 造作 + -a 名詞化詞尾 + 複數
    • 理解「行」的方式:由背後眾多條件所成的、由複合的成分所組成的
  • vyaya: 壞滅, 破壞.
    • √i 去, 行進 + guna => e
    • e + -a 名詞化字尾 => aya
    • vi- 拆散 + aya => vyaya
  • dharmiṇaḥ: dharma + -ina
  • utpadya: Abs.
  • nirudhyante: Cl 7. Ā. 3. PL.
  • vyupaśamaḥ: vi- + upa- + √śam 止息

留言與分享

梵文名詞表格

分類 梵文

-a 詞幹名詞

-a 詞幹名詞包含了陽性與中性名詞,

陽性

單數 雙數 複數
Nom गजः
gajaḥ
गजौ
-au
गजाः
-āḥ
Voc गज
gaja
गजौ
-au
गजाः
-āḥ
Acc गजम्
gajam
गजौ
-au
गजान्
-ān
Inst गजेन
gajena
गजाभ्याम्
-ābhyām
गजैः
-aiḥ
Dat गजाय
gajāya
गजाभ्याम्
-ābhyām
गजाभ्यः
-ābhyaḥ
Abl गजात्
-gajāt
गजाभ्याम्
-ābhyām
गजाभ्यः
-ābhyaḥ
Gen गजस्य
-gajasya
गजयोः
-ayoḥ
गजानाम्
-ānāḥ
Loc गजे
-e
गजयोः
-ayoḥ
गजेषु
-eṣu

中性

除了 Nom, Voc, Acc 這三格之外,其他的變格皆與a-詞幹陽性名詞相同。

單數 雙數 複數
Nom वनम्
-am
वने
-e
वनानि
-āni
Voc वनम्
-am
वने
-e
वनानि
-āni
Acc वनम्
-am
वने
-e
वनानि
-āni
Inst गजेन
-ena
गजाभ्याम्
-ābhyām
गजैः
-aiḥ
Dat गजाय
-āya
गजाभ्याम्
-ābhyām
गजाभ्यः
-ābhyaḥ
Abl गजात्
-āt
गजाभ्याम्
-ābhyām
गजाभ्यः
-ābhyaḥ
Gen गजस्य
-asya
गजयोः
-ayoḥ
गजानाम्
-ānāḥ
Loc गजे
-e
गजयोः
-ayoḥ
गजेषु
-eṣu

-ā 詞幹陰性名詞

除了 Nom, Voc, Acc 這三格之外,其他的變格皆與a-詞幹陽性名詞相同。

單數 雙數 複數
Nom वनम्
-am
वने
-e
वनानि
-āni
Voc वनम्
-am
वने
-e
वनानि
-āni
Acc वनम्
-am
वने
-e
वनानि
-āni
Inst गजेन
-ena
गजाभ्याम्
-ābhyām
गजैः
-aiḥ
Dat गजाय
-āya
गजाभ्याम्
-ābhyām
गजाभ्यः
-ābhyaḥ
Abl गजात्
-āt
गजाभ्याम्
-ābhyām
गजाभ्यः
-ābhyaḥ
Gen गजस्य
-asya
गजयोः
-ayoḥ
गजानाम्
-ānāḥ
Loc गजे
-e
गजयोः
-ayoḥ
गजेषु
-eṣu

參考資料

  • The Cambridge Introduction To Sanskrit (2016) 一書中作者 A.M.Ruppel 所整理精美文法表格
    pdf檔連結

留言與分享

  • 第 1 頁 共 1 頁
作者的圖片

puerdon

學習筆記 / 資源整理 / 雜物堆放


語言學研究